B 125-13 Tārārahasyavṛtti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 125/13
Title: Tārārahasyavṛtti
Dimensions: 31 x 8 cm x 78 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/218
Remarks:


Reel No. B 125-13 Inventory No. 76894

Title Tārārahasyavṛtti

Author Śaṃkarācāryya

Subject Tantra

Language Sanskrit

Reference SSP p. 54b, no. 1976

Manuscript Details

Script Newari, devanagari

Material paper

State complete

Size 32.1 x 8.2 cm

Folios 78

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso

Scribe Śaṃkara

Place of Deposit NAK

Accession No. 1/218

Manuscript Features

Text is continued in devanagari script from the exp. 71b.

Excerpts

Beginning

❖ oṃ namaḥ śrīdurgādevyai ||

ujjitānandagahanāṃ sarvvadevasvarūpiṇīṃ |

parām vāgrūpiṇīm vande mahānīlasarasvatīṃ ||

nīlatantraṃ samādāya siddhisārasvataṃ paraṃ (2) |

vīratantraṃ matsyasūktaṃ gāndharvvapheravīn tathā ||

gurūṇāṃ ca mataṃ jñātvā kṛtā śrīśaṃkareṇa vai |

sarvvāmnāyasametam vai rudrajāmalavṛttikā º(!) || (fol. 1r1–2)

End

upahāso na karta(4)vyo yathā śāstrasamīritaṃ ||

vidheyam asya marmajñai (!) dhīvarākoyamaṃjaliḥ (!) ||

lambodarasya putreṇa kamalākarasūnunā ||

svalekhi śaṃka(5)reṇaiṣa vāsanādivinirṇayaḥ || 16 || (fol. 78v3–5)

Colophon

iti śrīśaṃkarācāryyaviracitāyāṃ tārārahasyavṛttau paṃcadaśapaṭalaḥ samāptam (!) || || (fol. 78v5)

Microfilm Details

Reel No. B 125/13

Date of Filming 11-10-1971

Exposures 81

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 26-04-2007

Bibliography